Sanskrit tools

Sanskrit declension


Declension of गतस्पृह gataspṛha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतस्पृहः gataspṛhaḥ
गतस्पृहौ gataspṛhau
गतस्पृहाः gataspṛhāḥ
Vocative गतस्पृह gataspṛha
गतस्पृहौ gataspṛhau
गतस्पृहाः gataspṛhāḥ
Accusative गतस्पृहम् gataspṛham
गतस्पृहौ gataspṛhau
गतस्पृहान् gataspṛhān
Instrumental गतस्पृहेण gataspṛheṇa
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहैः gataspṛhaiḥ
Dative गतस्पृहाय gataspṛhāya
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहेभ्यः gataspṛhebhyaḥ
Ablative गतस्पृहात् gataspṛhāt
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहेभ्यः gataspṛhebhyaḥ
Genitive गतस्पृहस्य gataspṛhasya
गतस्पृहयोः gataspṛhayoḥ
गतस्पृहाणाम् gataspṛhāṇām
Locative गतस्पृहे gataspṛhe
गतस्पृहयोः gataspṛhayoḥ
गतस्पृहेषु gataspṛheṣu