Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतस्पृह gataspṛha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतस्पृहः gataspṛhaḥ
गतस्पृहौ gataspṛhau
गतस्पृहाः gataspṛhāḥ
Vocativo गतस्पृह gataspṛha
गतस्पृहौ gataspṛhau
गतस्पृहाः gataspṛhāḥ
Acusativo गतस्पृहम् gataspṛham
गतस्पृहौ gataspṛhau
गतस्पृहान् gataspṛhān
Instrumental गतस्पृहेण gataspṛheṇa
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहैः gataspṛhaiḥ
Dativo गतस्पृहाय gataspṛhāya
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहेभ्यः gataspṛhebhyaḥ
Ablativo गतस्पृहात् gataspṛhāt
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहेभ्यः gataspṛhebhyaḥ
Genitivo गतस्पृहस्य gataspṛhasya
गतस्पृहयोः gataspṛhayoḥ
गतस्पृहाणाम् gataspṛhāṇām
Locativo गतस्पृहे gataspṛhe
गतस्पृहयोः gataspṛhayoḥ
गतस्पृहेषु gataspṛheṣu