Sanskrit tools

Sanskrit declension


Declension of गतस्पृहा gataspṛhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतस्पृहा gataspṛhā
गतस्पृहे gataspṛhe
गतस्पृहाः gataspṛhāḥ
Vocative गतस्पृहे gataspṛhe
गतस्पृहे gataspṛhe
गतस्पृहाः gataspṛhāḥ
Accusative गतस्पृहाम् gataspṛhām
गतस्पृहे gataspṛhe
गतस्पृहाः gataspṛhāḥ
Instrumental गतस्पृहया gataspṛhayā
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहाभिः gataspṛhābhiḥ
Dative गतस्पृहायै gataspṛhāyai
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहाभ्यः gataspṛhābhyaḥ
Ablative गतस्पृहायाः gataspṛhāyāḥ
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहाभ्यः gataspṛhābhyaḥ
Genitive गतस्पृहायाः gataspṛhāyāḥ
गतस्पृहयोः gataspṛhayoḥ
गतस्पृहाणाम् gataspṛhāṇām
Locative गतस्पृहायाम् gataspṛhāyām
गतस्पृहयोः gataspṛhayoḥ
गतस्पृहासु gataspṛhāsu