Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतस्पृहा gataspṛhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतस्पृहा gataspṛhā
गतस्पृहे gataspṛhe
गतस्पृहाः gataspṛhāḥ
Vocativo गतस्पृहे gataspṛhe
गतस्पृहे gataspṛhe
गतस्पृहाः gataspṛhāḥ
Acusativo गतस्पृहाम् gataspṛhām
गतस्पृहे gataspṛhe
गतस्पृहाः gataspṛhāḥ
Instrumental गतस्पृहया gataspṛhayā
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहाभिः gataspṛhābhiḥ
Dativo गतस्पृहायै gataspṛhāyai
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहाभ्यः gataspṛhābhyaḥ
Ablativo गतस्पृहायाः gataspṛhāyāḥ
गतस्पृहाभ्याम् gataspṛhābhyām
गतस्पृहाभ्यः gataspṛhābhyaḥ
Genitivo गतस्पृहायाः gataspṛhāyāḥ
गतस्पृहयोः gataspṛhayoḥ
गतस्पृहाणाम् gataspṛhāṇām
Locativo गतस्पृहायाम् gataspṛhāyām
गतस्पृहयोः gataspṛhayoḥ
गतस्पृहासु gataspṛhāsu