Sanskrit tools

Sanskrit declension


Declension of गताधि gatādhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गताधि gatādhi
गताधिनी gatādhinī
गताधीनि gatādhīni
Vocative गताधे gatādhe
गताधि gatādhi
गताधिनी gatādhinī
गताधीनि gatādhīni
Accusative गताधि gatādhi
गताधिनी gatādhinī
गताधीनि gatādhīni
Instrumental गताधिना gatādhinā
गताधिभ्याम् gatādhibhyām
गताधिभिः gatādhibhiḥ
Dative गताधिने gatādhine
गताधिभ्याम् gatādhibhyām
गताधिभ्यः gatādhibhyaḥ
Ablative गताधिनः gatādhinaḥ
गताधिभ्याम् gatādhibhyām
गताधिभ्यः gatādhibhyaḥ
Genitive गताधिनः gatādhinaḥ
गताधिनोः gatādhinoḥ
गताधीनाम् gatādhīnām
Locative गताधिनि gatādhini
गताधिनोः gatādhinoḥ
गताधिषु gatādhiṣu