Singular | Dual | Plural | |
Nominativo |
गताधि
gatādhi |
गताधिनी
gatādhinī |
गताधीनि
gatādhīni |
Vocativo |
गताधे
gatādhe गताधि gatādhi |
गताधिनी
gatādhinī |
गताधीनि
gatādhīni |
Acusativo |
गताधि
gatādhi |
गताधिनी
gatādhinī |
गताधीनि
gatādhīni |
Instrumental |
गताधिना
gatādhinā |
गताधिभ्याम्
gatādhibhyām |
गताधिभिः
gatādhibhiḥ |
Dativo |
गताधिने
gatādhine |
गताधिभ्याम्
gatādhibhyām |
गताधिभ्यः
gatādhibhyaḥ |
Ablativo |
गताधिनः
gatādhinaḥ |
गताधिभ्याम्
gatādhibhyām |
गताधिभ्यः
gatādhibhyaḥ |
Genitivo |
गताधिनः
gatādhinaḥ |
गताधिनोः
gatādhinoḥ |
गताधीनाम्
gatādhīnām |
Locativo |
गताधिनि
gatādhini |
गताधिनोः
gatādhinoḥ |
गताधिषु
gatādhiṣu |