Sanskrit tools

Sanskrit declension


Declension of गताध्वन् gatādhvan, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative गताध्वा gatādhvā
गताध्वानौ gatādhvānau
गताध्वानः gatādhvānaḥ
Vocative गताध्वन् gatādhvan
गताध्वानौ gatādhvānau
गताध्वानः gatādhvānaḥ
Accusative गताध्वानम् gatādhvānam
गताध्वानौ gatādhvānau
गताध्वनः gatādhvanaḥ
Instrumental गताध्वना gatādhvanā
गताध्वभ्याम् gatādhvabhyām
गताध्वभिः gatādhvabhiḥ
Dative गताध्वने gatādhvane
गताध्वभ्याम् gatādhvabhyām
गताध्वभ्यः gatādhvabhyaḥ
Ablative गताध्वनः gatādhvanaḥ
गताध्वभ्याम् gatādhvabhyām
गताध्वभ्यः gatādhvabhyaḥ
Genitive गताध्वनः gatādhvanaḥ
गताध्वनोः gatādhvanoḥ
गताध्वनाम् gatādhvanām
Locative गताध्वनि gatādhvani
गताधनि gatādhani
गताध्वनोः gatādhvanoḥ
गताध्वसु gatādhvasu