Singular | Dual | Plural | |
Nominativo |
गताध्वा
gatādhvā |
गताध्वानौ
gatādhvānau |
गताध्वानः
gatādhvānaḥ |
Vocativo |
गताध्वन्
gatādhvan |
गताध्वानौ
gatādhvānau |
गताध्वानः
gatādhvānaḥ |
Acusativo |
गताध्वानम्
gatādhvānam |
गताध्वानौ
gatādhvānau |
गताध्वनः
gatādhvanaḥ |
Instrumental |
गताध्वना
gatādhvanā |
गताध्वभ्याम्
gatādhvabhyām |
गताध्वभिः
gatādhvabhiḥ |
Dativo |
गताध्वने
gatādhvane |
गताध्वभ्याम्
gatādhvabhyām |
गताध्वभ्यः
gatādhvabhyaḥ |
Ablativo |
गताध्वनः
gatādhvanaḥ |
गताध्वभ्याम्
gatādhvabhyām |
गताध्वभ्यः
gatādhvabhyaḥ |
Genitivo |
गताध्वनः
gatādhvanaḥ |
गताध्वनोः
gatādhvanoḥ |
गताध्वनाम्
gatādhvanām |
Locativo |
गताध्वनि
gatādhvani गताधनि gatādhani |
गताध्वनोः
gatādhvanoḥ |
गताध्वसु
gatādhvasu |