Sanskrit tools

Sanskrit declension


Declension of गतान्ता gatāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतान्ता gatāntā
गतान्ते gatānte
गतान्ताः gatāntāḥ
Vocative गतान्ते gatānte
गतान्ते gatānte
गतान्ताः gatāntāḥ
Accusative गतान्ताम् gatāntām
गतान्ते gatānte
गतान्ताः gatāntāḥ
Instrumental गतान्तया gatāntayā
गतान्ताभ्याम् gatāntābhyām
गतान्ताभिः gatāntābhiḥ
Dative गतान्तायै gatāntāyai
गतान्ताभ्याम् gatāntābhyām
गतान्ताभ्यः gatāntābhyaḥ
Ablative गतान्तायाः gatāntāyāḥ
गतान्ताभ्याम् gatāntābhyām
गतान्ताभ्यः gatāntābhyaḥ
Genitive गतान्तायाः gatāntāyāḥ
गतान्तयोः gatāntayoḥ
गतान्तानाम् gatāntānām
Locative गतान्तायाम् gatāntāyām
गतान्तयोः gatāntayoḥ
गतान्तासु gatāntāsu