Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतान्ता gatāntā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतान्ता gatāntā
गतान्ते gatānte
गतान्ताः gatāntāḥ
Vocativo गतान्ते gatānte
गतान्ते gatānte
गतान्ताः gatāntāḥ
Acusativo गतान्ताम् gatāntām
गतान्ते gatānte
गतान्ताः gatāntāḥ
Instrumental गतान्तया gatāntayā
गतान्ताभ्याम् gatāntābhyām
गतान्ताभिः gatāntābhiḥ
Dativo गतान्तायै gatāntāyai
गतान्ताभ्याम् gatāntābhyām
गतान्ताभ्यः gatāntābhyaḥ
Ablativo गतान्तायाः gatāntāyāḥ
गतान्ताभ्याम् gatāntābhyām
गतान्ताभ्यः gatāntābhyaḥ
Genitivo गतान्तायाः gatāntāyāḥ
गतान्तयोः gatāntayoḥ
गतान्तानाम् gatāntānām
Locativo गतान्तायाम् gatāntāyām
गतान्तयोः gatāntayoḥ
गतान्तासु gatāntāsu