Sanskrit tools

Sanskrit declension


Declension of गतायात gatāyāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतायातः gatāyātaḥ
गतायातौ gatāyātau
गतायाताः gatāyātāḥ
Vocative गतायात gatāyāta
गतायातौ gatāyātau
गतायाताः gatāyātāḥ
Accusative गतायातम् gatāyātam
गतायातौ gatāyātau
गतायातान् gatāyātān
Instrumental गतायातेन gatāyātena
गतायाताभ्याम् gatāyātābhyām
गतायातैः gatāyātaiḥ
Dative गतायाताय gatāyātāya
गतायाताभ्याम् gatāyātābhyām
गतायातेभ्यः gatāyātebhyaḥ
Ablative गतायातात् gatāyātāt
गतायाताभ्याम् gatāyātābhyām
गतायातेभ्यः gatāyātebhyaḥ
Genitive गतायातस्य gatāyātasya
गतायातयोः gatāyātayoḥ
गतायातानाम् gatāyātānām
Locative गतायाते gatāyāte
गतायातयोः gatāyātayoḥ
गतायातेषु gatāyāteṣu