Singular | Dual | Plural | |
Nominativo |
गतायातः
gatāyātaḥ |
गतायातौ
gatāyātau |
गतायाताः
gatāyātāḥ |
Vocativo |
गतायात
gatāyāta |
गतायातौ
gatāyātau |
गतायाताः
gatāyātāḥ |
Acusativo |
गतायातम्
gatāyātam |
गतायातौ
gatāyātau |
गतायातान्
gatāyātān |
Instrumental |
गतायातेन
gatāyātena |
गतायाताभ्याम्
gatāyātābhyām |
गतायातैः
gatāyātaiḥ |
Dativo |
गतायाताय
gatāyātāya |
गतायाताभ्याम्
gatāyātābhyām |
गतायातेभ्यः
gatāyātebhyaḥ |
Ablativo |
गतायातात्
gatāyātāt |
गतायाताभ्याम्
gatāyātābhyām |
गतायातेभ्यः
gatāyātebhyaḥ |
Genitivo |
गतायातस्य
gatāyātasya |
गतायातयोः
gatāyātayoḥ |
गतायातानाम्
gatāyātānām |
Locativo |
गतायाते
gatāyāte |
गतायातयोः
gatāyātayoḥ |
गतायातेषु
gatāyāteṣu |