Sanskrit tools

Sanskrit declension


Declension of गतिहीना gatihīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतिहीना gatihīnā
गतिहीने gatihīne
गतिहीनाः gatihīnāḥ
Vocative गतिहीने gatihīne
गतिहीने gatihīne
गतिहीनाः gatihīnāḥ
Accusative गतिहीनाम् gatihīnām
गतिहीने gatihīne
गतिहीनाः gatihīnāḥ
Instrumental गतिहीनया gatihīnayā
गतिहीनाभ्याम् gatihīnābhyām
गतिहीनाभिः gatihīnābhiḥ
Dative गतिहीनायै gatihīnāyai
गतिहीनाभ्याम् gatihīnābhyām
गतिहीनाभ्यः gatihīnābhyaḥ
Ablative गतिहीनायाः gatihīnāyāḥ
गतिहीनाभ्याम् gatihīnābhyām
गतिहीनाभ्यः gatihīnābhyaḥ
Genitive गतिहीनायाः gatihīnāyāḥ
गतिहीनयोः gatihīnayoḥ
गतिहीनानाम् gatihīnānām
Locative गतिहीनायाम् gatihīnāyām
गतिहीनयोः gatihīnayoḥ
गतिहीनासु gatihīnāsu