Singular | Dual | Plural | |
Nominativo |
गतिहीना
gatihīnā |
गतिहीने
gatihīne |
गतिहीनाः
gatihīnāḥ |
Vocativo |
गतिहीने
gatihīne |
गतिहीने
gatihīne |
गतिहीनाः
gatihīnāḥ |
Acusativo |
गतिहीनाम्
gatihīnām |
गतिहीने
gatihīne |
गतिहीनाः
gatihīnāḥ |
Instrumental |
गतिहीनया
gatihīnayā |
गतिहीनाभ्याम्
gatihīnābhyām |
गतिहीनाभिः
gatihīnābhiḥ |
Dativo |
गतिहीनायै
gatihīnāyai |
गतिहीनाभ्याम्
gatihīnābhyām |
गतिहीनाभ्यः
gatihīnābhyaḥ |
Ablativo |
गतिहीनायाः
gatihīnāyāḥ |
गतिहीनाभ्याम्
gatihīnābhyām |
गतिहीनाभ्यः
gatihīnābhyaḥ |
Genitivo |
गतिहीनायाः
gatihīnāyāḥ |
गतिहीनयोः
gatihīnayoḥ |
गतिहीनानाम्
gatihīnānām |
Locativo |
गतिहीनायाम्
gatihīnāyām |
गतिहीनयोः
gatihīnayoḥ |
गतिहीनासु
gatihīnāsu |