Singular | Dual | Plural | |
Nominative |
गलितम्
galitam |
गलिते
galite |
गलितानि
galitāni |
Vocative |
गलित
galita |
गलिते
galite |
गलितानि
galitāni |
Accusative |
गलितम्
galitam |
गलिते
galite |
गलितानि
galitāni |
Instrumental |
गलितेन
galitena |
गलिताभ्याम्
galitābhyām |
गलितैः
galitaiḥ |
Dative |
गलिताय
galitāya |
गलिताभ्याम्
galitābhyām |
गलितेभ्यः
galitebhyaḥ |
Ablative |
गलितात्
galitāt |
गलिताभ्याम्
galitābhyām |
गलितेभ्यः
galitebhyaḥ |
Genitive |
गलितस्य
galitasya |
गलितयोः
galitayoḥ |
गलितानाम्
galitānām |
Locative |
गलिते
galite |
गलितयोः
galitayoḥ |
गलितेषु
galiteṣu |