Singular | Dual | Plural | |
Nominativo |
गलितम्
galitam |
गलिते
galite |
गलितानि
galitāni |
Vocativo |
गलित
galita |
गलिते
galite |
गलितानि
galitāni |
Acusativo |
गलितम्
galitam |
गलिते
galite |
गलितानि
galitāni |
Instrumental |
गलितेन
galitena |
गलिताभ्याम्
galitābhyām |
गलितैः
galitaiḥ |
Dativo |
गलिताय
galitāya |
गलिताभ्याम्
galitābhyām |
गलितेभ्यः
galitebhyaḥ |
Ablativo |
गलितात्
galitāt |
गलिताभ्याम्
galitābhyām |
गलितेभ्यः
galitebhyaḥ |
Genitivo |
गलितस्य
galitasya |
गलितयोः
galitayoḥ |
गलितानाम्
galitānām |
Locativo |
गलिते
galite |
गलितयोः
galitayoḥ |
गलितेषु
galiteṣu |