| Singular | Dual | Plural |
Nominative |
गल्लचातुरी
gallacāturī
|
गल्लचातुर्यौ
gallacāturyau
|
गल्लचातुर्यः
gallacāturyaḥ
|
Vocative |
गल्लचातुरि
gallacāturi
|
गल्लचातुर्यौ
gallacāturyau
|
गल्लचातुर्यः
gallacāturyaḥ
|
Accusative |
गल्लचातुरीम्
gallacāturīm
|
गल्लचातुर्यौ
gallacāturyau
|
गल्लचातुरीः
gallacāturīḥ
|
Instrumental |
गल्लचातुर्या
gallacāturyā
|
गल्लचातुरीभ्याम्
gallacāturībhyām
|
गल्लचातुरीभिः
gallacāturībhiḥ
|
Dative |
गल्लचातुर्यै
gallacāturyai
|
गल्लचातुरीभ्याम्
gallacāturībhyām
|
गल्लचातुरीभ्यः
gallacāturībhyaḥ
|
Ablative |
गल्लचातुर्याः
gallacāturyāḥ
|
गल्लचातुरीभ्याम्
gallacāturībhyām
|
गल्लचातुरीभ्यः
gallacāturībhyaḥ
|
Genitive |
गल्लचातुर्याः
gallacāturyāḥ
|
गल्लचातुर्योः
gallacāturyoḥ
|
गल्लचातुरीणाम्
gallacāturīṇām
|
Locative |
गल्लचातुर्याम्
gallacāturyām
|
गल्लचातुर्योः
gallacāturyoḥ
|
गल्लचातुरीषु
gallacāturīṣu
|