Sanskrit tools

Sanskrit declension


Declension of गविषा gaviṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गविषा gaviṣā
गविषे gaviṣe
गविषाः gaviṣāḥ
Vocative गविषे gaviṣe
गविषे gaviṣe
गविषाः gaviṣāḥ
Accusative गविषाम् gaviṣām
गविषे gaviṣe
गविषाः gaviṣāḥ
Instrumental गविषया gaviṣayā
गविषाभ्याम् gaviṣābhyām
गविषाभिः gaviṣābhiḥ
Dative गविषायै gaviṣāyai
गविषाभ्याम् gaviṣābhyām
गविषाभ्यः gaviṣābhyaḥ
Ablative गविषायाः gaviṣāyāḥ
गविषाभ्याम् gaviṣābhyām
गविषाभ्यः gaviṣābhyaḥ
Genitive गविषायाः gaviṣāyāḥ
गविषयोः gaviṣayoḥ
गविषाणाम् gaviṣāṇām
Locative गविषायाम् gaviṣāyām
गविषयोः gaviṣayoḥ
गविषासु gaviṣāsu