Singular | Dual | Plural | |
Nominativo |
गविषा
gaviṣā |
गविषे
gaviṣe |
गविषाः
gaviṣāḥ |
Vocativo |
गविषे
gaviṣe |
गविषे
gaviṣe |
गविषाः
gaviṣāḥ |
Acusativo |
गविषाम्
gaviṣām |
गविषे
gaviṣe |
गविषाः
gaviṣāḥ |
Instrumental |
गविषया
gaviṣayā |
गविषाभ्याम्
gaviṣābhyām |
गविषाभिः
gaviṣābhiḥ |
Dativo |
गविषायै
gaviṣāyai |
गविषाभ्याम्
gaviṣābhyām |
गविषाभ्यः
gaviṣābhyaḥ |
Ablativo |
गविषायाः
gaviṣāyāḥ |
गविषाभ्याम्
gaviṣābhyām |
गविषाभ्यः
gaviṣābhyaḥ |
Genitivo |
गविषायाः
gaviṣāyāḥ |
गविषयोः
gaviṣayoḥ |
गविषाणाम्
gaviṣāṇām |
Locativo |
गविषायाम्
gaviṣāyām |
गविषयोः
gaviṣayoḥ |
गविषासु
gaviṣāsu |