Sanskrit tools

Sanskrit declension


Declension of गविष gaviṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गविषम् gaviṣam
गविषे gaviṣe
गविषाणि gaviṣāṇi
Vocative गविष gaviṣa
गविषे gaviṣe
गविषाणि gaviṣāṇi
Accusative गविषम् gaviṣam
गविषे gaviṣe
गविषाणि gaviṣāṇi
Instrumental गविषेण gaviṣeṇa
गविषाभ्याम् gaviṣābhyām
गविषैः gaviṣaiḥ
Dative गविषाय gaviṣāya
गविषाभ्याम् gaviṣābhyām
गविषेभ्यः gaviṣebhyaḥ
Ablative गविषात् gaviṣāt
गविषाभ्याम् gaviṣābhyām
गविषेभ्यः gaviṣebhyaḥ
Genitive गविषस्य gaviṣasya
गविषयोः gaviṣayoḥ
गविषाणाम् gaviṣāṇām
Locative गविषे gaviṣe
गविषयोः gaviṣayoḥ
गविषेषु gaviṣeṣu