Singular | Dual | Plural | |
Nominativo |
गविषम्
gaviṣam |
गविषे
gaviṣe |
गविषाणि
gaviṣāṇi |
Vocativo |
गविष
gaviṣa |
गविषे
gaviṣe |
गविषाणि
gaviṣāṇi |
Acusativo |
गविषम्
gaviṣam |
गविषे
gaviṣe |
गविषाणि
gaviṣāṇi |
Instrumental |
गविषेण
gaviṣeṇa |
गविषाभ्याम्
gaviṣābhyām |
गविषैः
gaviṣaiḥ |
Dativo |
गविषाय
gaviṣāya |
गविषाभ्याम्
gaviṣābhyām |
गविषेभ्यः
gaviṣebhyaḥ |
Ablativo |
गविषात्
gaviṣāt |
गविषाभ्याम्
gaviṣābhyām |
गविषेभ्यः
gaviṣebhyaḥ |
Genitivo |
गविषस्य
gaviṣasya |
गविषयोः
gaviṣayoḥ |
गविषाणाम्
gaviṣāṇām |
Locativo |
गविषे
gaviṣe |
गविषयोः
gaviṣayoḥ |
गविषेषु
gaviṣeṣu |