Sanskrit tools

Sanskrit declension


Declension of गवेषण gaveṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवेषणः gaveṣaṇaḥ
गवेषणौ gaveṣaṇau
गवेषणाः gaveṣaṇāḥ
Vocative गवेषण gaveṣaṇa
गवेषणौ gaveṣaṇau
गवेषणाः gaveṣaṇāḥ
Accusative गवेषणम् gaveṣaṇam
गवेषणौ gaveṣaṇau
गवेषणान् gaveṣaṇān
Instrumental गवेषणेन gaveṣaṇena
गवेषणाभ्याम् gaveṣaṇābhyām
गवेषणैः gaveṣaṇaiḥ
Dative गवेषणाय gaveṣaṇāya
गवेषणाभ्याम् gaveṣaṇābhyām
गवेषणेभ्यः gaveṣaṇebhyaḥ
Ablative गवेषणात् gaveṣaṇāt
गवेषणाभ्याम् gaveṣaṇābhyām
गवेषणेभ्यः gaveṣaṇebhyaḥ
Genitive गवेषणस्य gaveṣaṇasya
गवेषणयोः gaveṣaṇayoḥ
गवेषणानाम् gaveṣaṇānām
Locative गवेषणे gaveṣaṇe
गवेषणयोः gaveṣaṇayoḥ
गवेषणेषु gaveṣaṇeṣu