Singular | Dual | Plural | |
Nominativo |
गवेषणः
gaveṣaṇaḥ |
गवेषणौ
gaveṣaṇau |
गवेषणाः
gaveṣaṇāḥ |
Vocativo |
गवेषण
gaveṣaṇa |
गवेषणौ
gaveṣaṇau |
गवेषणाः
gaveṣaṇāḥ |
Acusativo |
गवेषणम्
gaveṣaṇam |
गवेषणौ
gaveṣaṇau |
गवेषणान्
gaveṣaṇān |
Instrumental |
गवेषणेन
gaveṣaṇena |
गवेषणाभ्याम्
gaveṣaṇābhyām |
गवेषणैः
gaveṣaṇaiḥ |
Dativo |
गवेषणाय
gaveṣaṇāya |
गवेषणाभ्याम्
gaveṣaṇābhyām |
गवेषणेभ्यः
gaveṣaṇebhyaḥ |
Ablativo |
गवेषणात्
gaveṣaṇāt |
गवेषणाभ्याम्
gaveṣaṇābhyām |
गवेषणेभ्यः
gaveṣaṇebhyaḥ |
Genitivo |
गवेषणस्य
gaveṣaṇasya |
गवेषणयोः
gaveṣaṇayoḥ |
गवेषणानाम्
gaveṣaṇānām |
Locativo |
गवेषणे
gaveṣaṇe |
गवेषणयोः
gaveṣaṇayoḥ |
गवेषणेषु
gaveṣaṇeṣu |