Sanskrit tools

Sanskrit declension


Declension of गवेषित gaveṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवेषितः gaveṣitaḥ
गवेषितौ gaveṣitau
गवेषिताः gaveṣitāḥ
Vocative गवेषित gaveṣita
गवेषितौ gaveṣitau
गवेषिताः gaveṣitāḥ
Accusative गवेषितम् gaveṣitam
गवेषितौ gaveṣitau
गवेषितान् gaveṣitān
Instrumental गवेषितेन gaveṣitena
गवेषिताभ्याम् gaveṣitābhyām
गवेषितैः gaveṣitaiḥ
Dative गवेषिताय gaveṣitāya
गवेषिताभ्याम् gaveṣitābhyām
गवेषितेभ्यः gaveṣitebhyaḥ
Ablative गवेषितात् gaveṣitāt
गवेषिताभ्याम् gaveṣitābhyām
गवेषितेभ्यः gaveṣitebhyaḥ
Genitive गवेषितस्य gaveṣitasya
गवेषितयोः gaveṣitayoḥ
गवेषितानाम् gaveṣitānām
Locative गवेषिते gaveṣite
गवेषितयोः gaveṣitayoḥ
गवेषितेषु gaveṣiteṣu