Singular | Dual | Plural | |
Nominativo |
गवेषितः
gaveṣitaḥ |
गवेषितौ
gaveṣitau |
गवेषिताः
gaveṣitāḥ |
Vocativo |
गवेषित
gaveṣita |
गवेषितौ
gaveṣitau |
गवेषिताः
gaveṣitāḥ |
Acusativo |
गवेषितम्
gaveṣitam |
गवेषितौ
gaveṣitau |
गवेषितान्
gaveṣitān |
Instrumental |
गवेषितेन
gaveṣitena |
गवेषिताभ्याम्
gaveṣitābhyām |
गवेषितैः
gaveṣitaiḥ |
Dativo |
गवेषिताय
gaveṣitāya |
गवेषिताभ्याम्
gaveṣitābhyām |
गवेषितेभ्यः
gaveṣitebhyaḥ |
Ablativo |
गवेषितात्
gaveṣitāt |
गवेषिताभ्याम्
gaveṣitābhyām |
गवेषितेभ्यः
gaveṣitebhyaḥ |
Genitivo |
गवेषितस्य
gaveṣitasya |
गवेषितयोः
gaveṣitayoḥ |
गवेषितानाम्
gaveṣitānām |
Locativo |
गवेषिते
gaveṣite |
गवेषितयोः
gaveṣitayoḥ |
गवेषितेषु
gaveṣiteṣu |