Singular | Dual | Plural | |
Nominative |
गवेषिता
gaveṣitā |
गवेषिते
gaveṣite |
गवेषिताः
gaveṣitāḥ |
Vocative |
गवेषिते
gaveṣite |
गवेषिते
gaveṣite |
गवेषिताः
gaveṣitāḥ |
Accusative |
गवेषिताम्
gaveṣitām |
गवेषिते
gaveṣite |
गवेषिताः
gaveṣitāḥ |
Instrumental |
गवेषितया
gaveṣitayā |
गवेषिताभ्याम्
gaveṣitābhyām |
गवेषिताभिः
gaveṣitābhiḥ |
Dative |
गवेषितायै
gaveṣitāyai |
गवेषिताभ्याम्
gaveṣitābhyām |
गवेषिताभ्यः
gaveṣitābhyaḥ |
Ablative |
गवेषितायाः
gaveṣitāyāḥ |
गवेषिताभ्याम्
gaveṣitābhyām |
गवेषिताभ्यः
gaveṣitābhyaḥ |
Genitive |
गवेषितायाः
gaveṣitāyāḥ |
गवेषितयोः
gaveṣitayoḥ |
गवेषितानाम्
gaveṣitānām |
Locative |
गवेषितायाम्
gaveṣitāyām |
गवेषितयोः
gaveṣitayoḥ |
गवेषितासु
gaveṣitāsu |