Sanskrit tools

Sanskrit declension


Declension of गवेषिता gaveṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवेषिता gaveṣitā
गवेषिते gaveṣite
गवेषिताः gaveṣitāḥ
Vocative गवेषिते gaveṣite
गवेषिते gaveṣite
गवेषिताः gaveṣitāḥ
Accusative गवेषिताम् gaveṣitām
गवेषिते gaveṣite
गवेषिताः gaveṣitāḥ
Instrumental गवेषितया gaveṣitayā
गवेषिताभ्याम् gaveṣitābhyām
गवेषिताभिः gaveṣitābhiḥ
Dative गवेषितायै gaveṣitāyai
गवेषिताभ्याम् gaveṣitābhyām
गवेषिताभ्यः gaveṣitābhyaḥ
Ablative गवेषितायाः gaveṣitāyāḥ
गवेषिताभ्याम् gaveṣitābhyām
गवेषिताभ्यः gaveṣitābhyaḥ
Genitive गवेषितायाः gaveṣitāyāḥ
गवेषितयोः gaveṣitayoḥ
गवेषितानाम् gaveṣitānām
Locative गवेषितायाम् gaveṣitāyām
गवेषितयोः gaveṣitayoḥ
गवेषितासु gaveṣitāsu