Singular | Dual | Plural | |
Nominativo |
गवेषिता
gaveṣitā |
गवेषिते
gaveṣite |
गवेषिताः
gaveṣitāḥ |
Vocativo |
गवेषिते
gaveṣite |
गवेषिते
gaveṣite |
गवेषिताः
gaveṣitāḥ |
Acusativo |
गवेषिताम्
gaveṣitām |
गवेषिते
gaveṣite |
गवेषिताः
gaveṣitāḥ |
Instrumental |
गवेषितया
gaveṣitayā |
गवेषिताभ्याम्
gaveṣitābhyām |
गवेषिताभिः
gaveṣitābhiḥ |
Dativo |
गवेषितायै
gaveṣitāyai |
गवेषिताभ्याम्
gaveṣitābhyām |
गवेषिताभ्यः
gaveṣitābhyaḥ |
Ablativo |
गवेषितायाः
gaveṣitāyāḥ |
गवेषिताभ्याम्
gaveṣitābhyām |
गवेषिताभ्यः
gaveṣitābhyaḥ |
Genitivo |
गवेषितायाः
gaveṣitāyāḥ |
गवेषितयोः
gaveṣitayoḥ |
गवेषितानाम्
gaveṣitānām |
Locativo |
गवेषितायाम्
gaveṣitāyām |
गवेषितयोः
gaveṣitayoḥ |
गवेषितासु
gaveṣitāsu |