Sanskrit tools

Sanskrit declension


Declension of गवराज gavarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवराजः gavarājaḥ
गवराजौ gavarājau
गवराजाः gavarājāḥ
Vocative गवराज gavarāja
गवराजौ gavarājau
गवराजाः gavarājāḥ
Accusative गवराजम् gavarājam
गवराजौ gavarājau
गवराजान् gavarājān
Instrumental गवराजेन gavarājena
गवराजाभ्याम् gavarājābhyām
गवराजैः gavarājaiḥ
Dative गवराजाय gavarājāya
गवराजाभ्याम् gavarājābhyām
गवराजेभ्यः gavarājebhyaḥ
Ablative गवराजात् gavarājāt
गवराजाभ्याम् gavarājābhyām
गवराजेभ्यः gavarājebhyaḥ
Genitive गवराजस्य gavarājasya
गवराजयोः gavarājayoḥ
गवराजानाम् gavarājānām
Locative गवराजे gavarāje
गवराजयोः gavarājayoḥ
गवराजेषु gavarājeṣu