Singular | Dual | Plural | |
Nominativo |
गवराजः
gavarājaḥ |
गवराजौ
gavarājau |
गवराजाः
gavarājāḥ |
Vocativo |
गवराज
gavarāja |
गवराजौ
gavarājau |
गवराजाः
gavarājāḥ |
Acusativo |
गवराजम्
gavarājam |
गवराजौ
gavarājau |
गवराजान्
gavarājān |
Instrumental |
गवराजेन
gavarājena |
गवराजाभ्याम्
gavarājābhyām |
गवराजैः
gavarājaiḥ |
Dativo |
गवराजाय
gavarājāya |
गवराजाभ्याम्
gavarājābhyām |
गवराजेभ्यः
gavarājebhyaḥ |
Ablativo |
गवराजात्
gavarājāt |
गवराजाभ्याम्
gavarājābhyām |
गवराजेभ्यः
gavarājebhyaḥ |
Genitivo |
गवराजस्य
gavarājasya |
गवराजयोः
gavarājayoḥ |
गवराजानाम्
gavarājānām |
Locativo |
गवराजे
gavarāje |
गवराजयोः
gavarājayoḥ |
गवराजेषु
gavarājeṣu |