Singular | Dual | Plural | |
Nominative |
गवाकृतिः
gavākṛtiḥ |
गवाकृती
gavākṛtī |
गवाकृतयः
gavākṛtayaḥ |
Vocative |
गवाकृते
gavākṛte |
गवाकृती
gavākṛtī |
गवाकृतयः
gavākṛtayaḥ |
Accusative |
गवाकृतिम्
gavākṛtim |
गवाकृती
gavākṛtī |
गवाकृतीन्
gavākṛtīn |
Instrumental |
गवाकृतिना
gavākṛtinā |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभिः
gavākṛtibhiḥ |
Dative |
गवाकृतये
gavākṛtaye |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभ्यः
gavākṛtibhyaḥ |
Ablative |
गवाकृतेः
gavākṛteḥ |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभ्यः
gavākṛtibhyaḥ |
Genitive |
गवाकृतेः
gavākṛteḥ |
गवाकृत्योः
gavākṛtyoḥ |
गवाकृतीनाम्
gavākṛtīnām |
Locative |
गवाकृतौ
gavākṛtau |
गवाकृत्योः
gavākṛtyoḥ |
गवाकृतिषु
gavākṛtiṣu |