Singular | Dual | Plural | |
Nominativo |
गवाकृतिः
gavākṛtiḥ |
गवाकृती
gavākṛtī |
गवाकृतयः
gavākṛtayaḥ |
Vocativo |
गवाकृते
gavākṛte |
गवाकृती
gavākṛtī |
गवाकृतयः
gavākṛtayaḥ |
Acusativo |
गवाकृतिम्
gavākṛtim |
गवाकृती
gavākṛtī |
गवाकृतीन्
gavākṛtīn |
Instrumental |
गवाकृतिना
gavākṛtinā |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभिः
gavākṛtibhiḥ |
Dativo |
गवाकृतये
gavākṛtaye |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभ्यः
gavākṛtibhyaḥ |
Ablativo |
गवाकृतेः
gavākṛteḥ |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभ्यः
gavākṛtibhyaḥ |
Genitivo |
गवाकृतेः
gavākṛteḥ |
गवाकृत्योः
gavākṛtyoḥ |
गवाकृतीनाम्
gavākṛtīnām |
Locativo |
गवाकृतौ
gavākṛtau |
गवाकृत्योः
gavākṛtyoḥ |
गवाकृतिषु
gavākṛtiṣu |