Sanskrit tools

Sanskrit declension


Declension of गवाकृति gavākṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाकृतिः gavākṛtiḥ
गवाकृती gavākṛtī
गवाकृतयः gavākṛtayaḥ
Vocative गवाकृते gavākṛte
गवाकृती gavākṛtī
गवाकृतयः gavākṛtayaḥ
Accusative गवाकृतिम् gavākṛtim
गवाकृती gavākṛtī
गवाकृतीः gavākṛtīḥ
Instrumental गवाकृत्या gavākṛtyā
गवाकृतिभ्याम् gavākṛtibhyām
गवाकृतिभिः gavākṛtibhiḥ
Dative गवाकृतये gavākṛtaye
गवाकृत्यै gavākṛtyai
गवाकृतिभ्याम् gavākṛtibhyām
गवाकृतिभ्यः gavākṛtibhyaḥ
Ablative गवाकृतेः gavākṛteḥ
गवाकृत्याः gavākṛtyāḥ
गवाकृतिभ्याम् gavākṛtibhyām
गवाकृतिभ्यः gavākṛtibhyaḥ
Genitive गवाकृतेः gavākṛteḥ
गवाकृत्याः gavākṛtyāḥ
गवाकृत्योः gavākṛtyoḥ
गवाकृतीनाम् gavākṛtīnām
Locative गवाकृतौ gavākṛtau
गवाकृत्याम् gavākṛtyām
गवाकृत्योः gavākṛtyoḥ
गवाकृतिषु gavākṛtiṣu