Singular | Dual | Plural | |
Nominativo |
गवाकृतिः
gavākṛtiḥ |
गवाकृती
gavākṛtī |
गवाकृतयः
gavākṛtayaḥ |
Vocativo |
गवाकृते
gavākṛte |
गवाकृती
gavākṛtī |
गवाकृतयः
gavākṛtayaḥ |
Acusativo |
गवाकृतिम्
gavākṛtim |
गवाकृती
gavākṛtī |
गवाकृतीः
gavākṛtīḥ |
Instrumental |
गवाकृत्या
gavākṛtyā |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभिः
gavākṛtibhiḥ |
Dativo |
गवाकृतये
gavākṛtaye गवाकृत्यै gavākṛtyai |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभ्यः
gavākṛtibhyaḥ |
Ablativo |
गवाकृतेः
gavākṛteḥ गवाकृत्याः gavākṛtyāḥ |
गवाकृतिभ्याम्
gavākṛtibhyām |
गवाकृतिभ्यः
gavākṛtibhyaḥ |
Genitivo |
गवाकृतेः
gavākṛteḥ गवाकृत्याः gavākṛtyāḥ |
गवाकृत्योः
gavākṛtyoḥ |
गवाकृतीनाम्
gavākṛtīnām |
Locativo |
गवाकृतौ
gavākṛtau गवाकृत्याम् gavākṛtyām |
गवाकृत्योः
gavākṛtyoḥ |
गवाकृतिषु
gavākṛtiṣu |