Sanskrit tools

Sanskrit declension


Declension of गवाक्षजाल gavākṣajāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाक्षजालम् gavākṣajālam
गवाक्षजाले gavākṣajāle
गवाक्षजालानि gavākṣajālāni
Vocative गवाक्षजाल gavākṣajāla
गवाक्षजाले gavākṣajāle
गवाक्षजालानि gavākṣajālāni
Accusative गवाक्षजालम् gavākṣajālam
गवाक्षजाले gavākṣajāle
गवाक्षजालानि gavākṣajālāni
Instrumental गवाक्षजालेन gavākṣajālena
गवाक्षजालाभ्याम् gavākṣajālābhyām
गवाक्षजालैः gavākṣajālaiḥ
Dative गवाक्षजालाय gavākṣajālāya
गवाक्षजालाभ्याम् gavākṣajālābhyām
गवाक्षजालेभ्यः gavākṣajālebhyaḥ
Ablative गवाक्षजालात् gavākṣajālāt
गवाक्षजालाभ्याम् gavākṣajālābhyām
गवाक्षजालेभ्यः gavākṣajālebhyaḥ
Genitive गवाक्षजालस्य gavākṣajālasya
गवाक्षजालयोः gavākṣajālayoḥ
गवाक्षजालानाम् gavākṣajālānām
Locative गवाक्षजाले gavākṣajāle
गवाक्षजालयोः gavākṣajālayoḥ
गवाक्षजालेषु gavākṣajāleṣu