| Singular | Dual | Plural |
Nominativo |
गवाक्षजालम्
gavākṣajālam
|
गवाक्षजाले
gavākṣajāle
|
गवाक्षजालानि
gavākṣajālāni
|
Vocativo |
गवाक्षजाल
gavākṣajāla
|
गवाक्षजाले
gavākṣajāle
|
गवाक्षजालानि
gavākṣajālāni
|
Acusativo |
गवाक्षजालम्
gavākṣajālam
|
गवाक्षजाले
gavākṣajāle
|
गवाक्षजालानि
gavākṣajālāni
|
Instrumental |
गवाक्षजालेन
gavākṣajālena
|
गवाक्षजालाभ्याम्
gavākṣajālābhyām
|
गवाक्षजालैः
gavākṣajālaiḥ
|
Dativo |
गवाक्षजालाय
gavākṣajālāya
|
गवाक्षजालाभ्याम्
gavākṣajālābhyām
|
गवाक्षजालेभ्यः
gavākṣajālebhyaḥ
|
Ablativo |
गवाक्षजालात्
gavākṣajālāt
|
गवाक्षजालाभ्याम्
gavākṣajālābhyām
|
गवाक्षजालेभ्यः
gavākṣajālebhyaḥ
|
Genitivo |
गवाक्षजालस्य
gavākṣajālasya
|
गवाक्षजालयोः
gavākṣajālayoḥ
|
गवाक्षजालानाम्
gavākṣajālānām
|
Locativo |
गवाक्षजाले
gavākṣajāle
|
गवाक्षजालयोः
gavākṣajālayoḥ
|
गवाक्षजालेषु
gavākṣajāleṣu
|