Sanskrit tools

Sanskrit declension


Declension of गवाक्षक gavākṣaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाक्षकः gavākṣakaḥ
गवाक्षकौ gavākṣakau
गवाक्षकाः gavākṣakāḥ
Vocative गवाक्षक gavākṣaka
गवाक्षकौ gavākṣakau
गवाक्षकाः gavākṣakāḥ
Accusative गवाक्षकम् gavākṣakam
गवाक्षकौ gavākṣakau
गवाक्षकान् gavākṣakān
Instrumental गवाक्षकेण gavākṣakeṇa
गवाक्षकाभ्याम् gavākṣakābhyām
गवाक्षकैः gavākṣakaiḥ
Dative गवाक्षकाय gavākṣakāya
गवाक्षकाभ्याम् gavākṣakābhyām
गवाक्षकेभ्यः gavākṣakebhyaḥ
Ablative गवाक्षकात् gavākṣakāt
गवाक्षकाभ्याम् gavākṣakābhyām
गवाक्षकेभ्यः gavākṣakebhyaḥ
Genitive गवाक्षकस्य gavākṣakasya
गवाक्षकयोः gavākṣakayoḥ
गवाक्षकाणाम् gavākṣakāṇām
Locative गवाक्षके gavākṣake
गवाक्षकयोः gavākṣakayoḥ
गवाक्षकेषु gavākṣakeṣu