| Singular | Dual | Plural |
Nominativo |
गवाक्षकः
gavākṣakaḥ
|
गवाक्षकौ
gavākṣakau
|
गवाक्षकाः
gavākṣakāḥ
|
Vocativo |
गवाक्षक
gavākṣaka
|
गवाक्षकौ
gavākṣakau
|
गवाक्षकाः
gavākṣakāḥ
|
Acusativo |
गवाक्षकम्
gavākṣakam
|
गवाक्षकौ
gavākṣakau
|
गवाक्षकान्
gavākṣakān
|
Instrumental |
गवाक्षकेण
gavākṣakeṇa
|
गवाक्षकाभ्याम्
gavākṣakābhyām
|
गवाक्षकैः
gavākṣakaiḥ
|
Dativo |
गवाक्षकाय
gavākṣakāya
|
गवाक्षकाभ्याम्
gavākṣakābhyām
|
गवाक्षकेभ्यः
gavākṣakebhyaḥ
|
Ablativo |
गवाक्षकात्
gavākṣakāt
|
गवाक्षकाभ्याम्
gavākṣakābhyām
|
गवाक्षकेभ्यः
gavākṣakebhyaḥ
|
Genitivo |
गवाक्षकस्य
gavākṣakasya
|
गवाक्षकयोः
gavākṣakayoḥ
|
गवाक्षकाणाम्
gavākṣakāṇām
|
Locativo |
गवाक्षके
gavākṣake
|
गवाक्षकयोः
gavākṣakayoḥ
|
गवाक्षकेषु
gavākṣakeṣu
|