Sanskrit tools

Sanskrit declension


Declension of गवाक्षका gavākṣakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाक्षका gavākṣakā
गवाक्षके gavākṣake
गवाक्षकाः gavākṣakāḥ
Vocative गवाक्षके gavākṣake
गवाक्षके gavākṣake
गवाक्षकाः gavākṣakāḥ
Accusative गवाक्षकाम् gavākṣakām
गवाक्षके gavākṣake
गवाक्षकाः gavākṣakāḥ
Instrumental गवाक्षकया gavākṣakayā
गवाक्षकाभ्याम् gavākṣakābhyām
गवाक्षकाभिः gavākṣakābhiḥ
Dative गवाक्षकायै gavākṣakāyai
गवाक्षकाभ्याम् gavākṣakābhyām
गवाक्षकाभ्यः gavākṣakābhyaḥ
Ablative गवाक्षकायाः gavākṣakāyāḥ
गवाक्षकाभ्याम् gavākṣakābhyām
गवाक्षकाभ्यः gavākṣakābhyaḥ
Genitive गवाक्षकायाः gavākṣakāyāḥ
गवाक्षकयोः gavākṣakayoḥ
गवाक्षकाणाम् gavākṣakāṇām
Locative गवाक्षकायाम् gavākṣakāyām
गवाक्षकयोः gavākṣakayoḥ
गवाक्षकासु gavākṣakāsu