| Singular | Dual | Plural |
Nominative |
गवाक्षका
gavākṣakā
|
गवाक्षके
gavākṣake
|
गवाक्षकाः
gavākṣakāḥ
|
Vocative |
गवाक्षके
gavākṣake
|
गवाक्षके
gavākṣake
|
गवाक्षकाः
gavākṣakāḥ
|
Accusative |
गवाक्षकाम्
gavākṣakām
|
गवाक्षके
gavākṣake
|
गवाक्षकाः
gavākṣakāḥ
|
Instrumental |
गवाक्षकया
gavākṣakayā
|
गवाक्षकाभ्याम्
gavākṣakābhyām
|
गवाक्षकाभिः
gavākṣakābhiḥ
|
Dative |
गवाक्षकायै
gavākṣakāyai
|
गवाक्षकाभ्याम्
gavākṣakābhyām
|
गवाक्षकाभ्यः
gavākṣakābhyaḥ
|
Ablative |
गवाक्षकायाः
gavākṣakāyāḥ
|
गवाक्षकाभ्याम्
gavākṣakābhyām
|
गवाक्षकाभ्यः
gavākṣakābhyaḥ
|
Genitive |
गवाक्षकायाः
gavākṣakāyāḥ
|
गवाक्षकयोः
gavākṣakayoḥ
|
गवाक्षकाणाम्
gavākṣakāṇām
|
Locative |
गवाक्षकायाम्
gavākṣakāyām
|
गवाक्षकयोः
gavākṣakayoḥ
|
गवाक्षकासु
gavākṣakāsu
|