| Singular | Dual | Plural |
Nominativo |
गवाक्षका
gavākṣakā
|
गवाक्षके
gavākṣake
|
गवाक्षकाः
gavākṣakāḥ
|
Vocativo |
गवाक्षके
gavākṣake
|
गवाक्षके
gavākṣake
|
गवाक्षकाः
gavākṣakāḥ
|
Acusativo |
गवाक्षकाम्
gavākṣakām
|
गवाक्षके
gavākṣake
|
गवाक्षकाः
gavākṣakāḥ
|
Instrumental |
गवाक्षकया
gavākṣakayā
|
गवाक्षकाभ्याम्
gavākṣakābhyām
|
गवाक्षकाभिः
gavākṣakābhiḥ
|
Dativo |
गवाक्षकायै
gavākṣakāyai
|
गवाक्षकाभ्याम्
gavākṣakābhyām
|
गवाक्षकाभ्यः
gavākṣakābhyaḥ
|
Ablativo |
गवाक्षकायाः
gavākṣakāyāḥ
|
गवाक्षकाभ्याम्
gavākṣakābhyām
|
गवाक्षकाभ्यः
gavākṣakābhyaḥ
|
Genitivo |
गवाक्षकायाः
gavākṣakāyāḥ
|
गवाक्षकयोः
gavākṣakayoḥ
|
गवाक्षकाणाम्
gavākṣakāṇām
|
Locativo |
गवाक्षकायाम्
gavākṣakāyām
|
गवाक्षकयोः
gavākṣakayoḥ
|
गवाक्षकासु
gavākṣakāsu
|