Sanskrit tools

Sanskrit declension


Declension of गवाक्षिता gavākṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाक्षिता gavākṣitā
गवाक्षिते gavākṣite
गवाक्षिताः gavākṣitāḥ
Vocative गवाक्षिते gavākṣite
गवाक्षिते gavākṣite
गवाक्षिताः gavākṣitāḥ
Accusative गवाक्षिताम् gavākṣitām
गवाक्षिते gavākṣite
गवाक्षिताः gavākṣitāḥ
Instrumental गवाक्षितया gavākṣitayā
गवाक्षिताभ्याम् gavākṣitābhyām
गवाक्षिताभिः gavākṣitābhiḥ
Dative गवाक्षितायै gavākṣitāyai
गवाक्षिताभ्याम् gavākṣitābhyām
गवाक्षिताभ्यः gavākṣitābhyaḥ
Ablative गवाक्षितायाः gavākṣitāyāḥ
गवाक्षिताभ्याम् gavākṣitābhyām
गवाक्षिताभ्यः gavākṣitābhyaḥ
Genitive गवाक्षितायाः gavākṣitāyāḥ
गवाक्षितयोः gavākṣitayoḥ
गवाक्षितानाम् gavākṣitānām
Locative गवाक्षितायाम् gavākṣitāyām
गवाक्षितयोः gavākṣitayoḥ
गवाक्षितासु gavākṣitāsu