| Singular | Dual | Plural |
Nominativo |
गवाक्षिता
gavākṣitā
|
गवाक्षिते
gavākṣite
|
गवाक्षिताः
gavākṣitāḥ
|
Vocativo |
गवाक्षिते
gavākṣite
|
गवाक्षिते
gavākṣite
|
गवाक्षिताः
gavākṣitāḥ
|
Acusativo |
गवाक्षिताम्
gavākṣitām
|
गवाक्षिते
gavākṣite
|
गवाक्षिताः
gavākṣitāḥ
|
Instrumental |
गवाक्षितया
gavākṣitayā
|
गवाक्षिताभ्याम्
gavākṣitābhyām
|
गवाक्षिताभिः
gavākṣitābhiḥ
|
Dativo |
गवाक्षितायै
gavākṣitāyai
|
गवाक्षिताभ्याम्
gavākṣitābhyām
|
गवाक्षिताभ्यः
gavākṣitābhyaḥ
|
Ablativo |
गवाक्षितायाः
gavākṣitāyāḥ
|
गवाक्षिताभ्याम्
gavākṣitābhyām
|
गवाक्षिताभ्यः
gavākṣitābhyaḥ
|
Genitivo |
गवाक्षितायाः
gavākṣitāyāḥ
|
गवाक्षितयोः
gavākṣitayoḥ
|
गवाक्षितानाम्
gavākṣitānām
|
Locativo |
गवाक्षितायाम्
gavākṣitāyām
|
गवाक्षितयोः
gavākṣitayoḥ
|
गवाक्षितासु
gavākṣitāsu
|