Sanskrit tools

Sanskrit declension


Declension of गवाक्षिन् gavākṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गवाक्षी gavākṣī
गवाक्षिणौ gavākṣiṇau
गवाक्षिणः gavākṣiṇaḥ
Vocative गवाक्षिन् gavākṣin
गवाक्षिणौ gavākṣiṇau
गवाक्षिणः gavākṣiṇaḥ
Accusative गवाक्षिणम् gavākṣiṇam
गवाक्षिणौ gavākṣiṇau
गवाक्षिणः gavākṣiṇaḥ
Instrumental गवाक्षिणा gavākṣiṇā
गवाक्षिभ्याम् gavākṣibhyām
गवाक्षिभिः gavākṣibhiḥ
Dative गवाक्षिणे gavākṣiṇe
गवाक्षिभ्याम् gavākṣibhyām
गवाक्षिभ्यः gavākṣibhyaḥ
Ablative गवाक्षिणः gavākṣiṇaḥ
गवाक्षिभ्याम् gavākṣibhyām
गवाक्षिभ्यः gavākṣibhyaḥ
Genitive गवाक्षिणः gavākṣiṇaḥ
गवाक्षिणोः gavākṣiṇoḥ
गवाक्षिणम् gavākṣiṇam
Locative गवाक्षिणि gavākṣiṇi
गवाक्षिणोः gavākṣiṇoḥ
गवाक्षिषु gavākṣiṣu