Singular | Dual | Plural | |
Nominativo |
गवाक्षी
gavākṣī |
गवाक्षिणौ
gavākṣiṇau |
गवाक्षिणः
gavākṣiṇaḥ |
Vocativo |
गवाक्षिन्
gavākṣin |
गवाक्षिणौ
gavākṣiṇau |
गवाक्षिणः
gavākṣiṇaḥ |
Acusativo |
गवाक्षिणम्
gavākṣiṇam |
गवाक्षिणौ
gavākṣiṇau |
गवाक्षिणः
gavākṣiṇaḥ |
Instrumental |
गवाक्षिणा
gavākṣiṇā |
गवाक्षिभ्याम्
gavākṣibhyām |
गवाक्षिभिः
gavākṣibhiḥ |
Dativo |
गवाक्षिणे
gavākṣiṇe |
गवाक्षिभ्याम्
gavākṣibhyām |
गवाक्षिभ्यः
gavākṣibhyaḥ |
Ablativo |
गवाक्षिणः
gavākṣiṇaḥ |
गवाक्षिभ्याम्
gavākṣibhyām |
गवाक्षिभ्यः
gavākṣibhyaḥ |
Genitivo |
गवाक्षिणः
gavākṣiṇaḥ |
गवाक्षिणोः
gavākṣiṇoḥ |
गवाक्षिणम्
gavākṣiṇam |
Locativo |
गवाक्षिणि
gavākṣiṇi |
गवाक्षिणोः
gavākṣiṇoḥ |
गवाक्षिषु
gavākṣiṣu |