Singular | Dual | Plural | |
Nominative |
गवाची
gavācī |
गवाच्यौ
gavācyau |
गवाच्यः
gavācyaḥ |
Vocative |
गवाचि
gavāci |
गवाच्यौ
gavācyau |
गवाच्यः
gavācyaḥ |
Accusative |
गवाचीम्
gavācīm |
गवाच्यौ
gavācyau |
गवाचीः
gavācīḥ |
Instrumental |
गवाच्या
gavācyā |
गवाचीभ्याम्
gavācībhyām |
गवाचीभिः
gavācībhiḥ |
Dative |
गवाच्यै
gavācyai |
गवाचीभ्याम्
gavācībhyām |
गवाचीभ्यः
gavācībhyaḥ |
Ablative |
गवाच्याः
gavācyāḥ |
गवाचीभ्याम्
gavācībhyām |
गवाचीभ्यः
gavācībhyaḥ |
Genitive |
गवाच्याः
gavācyāḥ |
गवाच्योः
gavācyoḥ |
गवाचीनाम्
gavācīnām |
Locative |
गवाच्याम्
gavācyām |
गवाच्योः
gavācyoḥ |
गवाचीषु
gavācīṣu |