Sanskrit tools

Sanskrit declension


Declension of गवाञ्च् gavāñc, n.

Reference(s): Müller p. 80, §180 - .
To learn more, see Introduction to nouns with two and three bases in our online grammar.
SingularDualPlural
Nominative गवाक् gavāk
गवाची gavācī
गवाञ्चि gavāñci
Vocative गवाक् gavāk
गवाची gavācī
गवाञ्चि gavāñci
Accusative गवाक् gavāk
गवाची gavācī
गवाञ्चि gavāñci
Instrumental गवाचा gavācā
गवाग्भ्याम् gavāgbhyām
गवाग्भिः gavāgbhiḥ
Dative गवाचे gavāce
गवाग्भ्याम् gavāgbhyām
गवाग्भ्यः gavāgbhyaḥ
Ablative गवाचः gavācaḥ
गवाग्भ्याम् gavāgbhyām
गवाग्भ्यः gavāgbhyaḥ
Genitive गवाचः gavācaḥ
गवाचोः gavācoḥ
गवाचाम् gavācām
Locative गवाचि gavāci
गवाचोः gavācoḥ
गवाक्षु gavākṣu