Singular | Dual | Plural | |
Nominativo |
गवाक्
gavāk |
गवाची
gavācī |
गवाञ्चि
gavāñci |
Vocativo |
गवाक्
gavāk |
गवाची
gavācī |
गवाञ्चि
gavāñci |
Acusativo |
गवाक्
gavāk |
गवाची
gavācī |
गवाञ्चि
gavāñci |
Instrumental |
गवाचा
gavācā |
गवाग्भ्याम्
gavāgbhyām |
गवाग्भिः
gavāgbhiḥ |
Dativo |
गवाचे
gavāce |
गवाग्भ्याम्
gavāgbhyām |
गवाग्भ्यः
gavāgbhyaḥ |
Ablativo |
गवाचः
gavācaḥ |
गवाग्भ्याम्
gavāgbhyām |
गवाग्भ्यः
gavāgbhyaḥ |
Genitivo |
गवाचः
gavācaḥ |
गवाचोः
gavācoḥ |
गवाचाम्
gavācām |
Locativo |
गवाचि
gavāci |
गवाचोः
gavācoḥ |
गवाक्षु
gavākṣu |