Sanskrit tools

Sanskrit declension


Declension of गवादन gavādana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवादनम् gavādanam
गवादने gavādane
गवादनानि gavādanāni
Vocative गवादन gavādana
गवादने gavādane
गवादनानि gavādanāni
Accusative गवादनम् gavādanam
गवादने gavādane
गवादनानि gavādanāni
Instrumental गवादनेन gavādanena
गवादनाभ्याम् gavādanābhyām
गवादनैः gavādanaiḥ
Dative गवादनाय gavādanāya
गवादनाभ्याम् gavādanābhyām
गवादनेभ्यः gavādanebhyaḥ
Ablative गवादनात् gavādanāt
गवादनाभ्याम् gavādanābhyām
गवादनेभ्यः gavādanebhyaḥ
Genitive गवादनस्य gavādanasya
गवादनयोः gavādanayoḥ
गवादनानाम् gavādanānām
Locative गवादने gavādane
गवादनयोः gavādanayoḥ
गवादनेषु gavādaneṣu