Singular | Dual | Plural | |
Nominativo |
गवादनम्
gavādanam |
गवादने
gavādane |
गवादनानि
gavādanāni |
Vocativo |
गवादन
gavādana |
गवादने
gavādane |
गवादनानि
gavādanāni |
Acusativo |
गवादनम्
gavādanam |
गवादने
gavādane |
गवादनानि
gavādanāni |
Instrumental |
गवादनेन
gavādanena |
गवादनाभ्याम्
gavādanābhyām |
गवादनैः
gavādanaiḥ |
Dativo |
गवादनाय
gavādanāya |
गवादनाभ्याम्
gavādanābhyām |
गवादनेभ्यः
gavādanebhyaḥ |
Ablativo |
गवादनात्
gavādanāt |
गवादनाभ्याम्
gavādanābhyām |
गवादनेभ्यः
gavādanebhyaḥ |
Genitivo |
गवादनस्य
gavādanasya |
गवादनयोः
gavādanayoḥ |
गवादनानाम्
gavādanānām |
Locativo |
गवादने
gavādane |
गवादनयोः
gavādanayoḥ |
गवादनेषु
gavādaneṣu |