Singular | Dual | Plural | |
Nominative |
गवायुतम्
gavāyutam |
गवायुते
gavāyute |
गवायुतानि
gavāyutāni |
Vocative |
गवायुत
gavāyuta |
गवायुते
gavāyute |
गवायुतानि
gavāyutāni |
Accusative |
गवायुतम्
gavāyutam |
गवायुते
gavāyute |
गवायुतानि
gavāyutāni |
Instrumental |
गवायुतेन
gavāyutena |
गवायुताभ्याम्
gavāyutābhyām |
गवायुतैः
gavāyutaiḥ |
Dative |
गवायुताय
gavāyutāya |
गवायुताभ्याम्
gavāyutābhyām |
गवायुतेभ्यः
gavāyutebhyaḥ |
Ablative |
गवायुतात्
gavāyutāt |
गवायुताभ्याम्
gavāyutābhyām |
गवायुतेभ्यः
gavāyutebhyaḥ |
Genitive |
गवायुतस्य
gavāyutasya |
गवायुतयोः
gavāyutayoḥ |
गवायुतानाम्
gavāyutānām |
Locative |
गवायुते
gavāyute |
गवायुतयोः
gavāyutayoḥ |
गवायुतेषु
gavāyuteṣu |