Sanskrit tools

Sanskrit declension


Declension of गवायुत gavāyuta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवायुतम् gavāyutam
गवायुते gavāyute
गवायुतानि gavāyutāni
Vocative गवायुत gavāyuta
गवायुते gavāyute
गवायुतानि gavāyutāni
Accusative गवायुतम् gavāyutam
गवायुते gavāyute
गवायुतानि gavāyutāni
Instrumental गवायुतेन gavāyutena
गवायुताभ्याम् gavāyutābhyām
गवायुतैः gavāyutaiḥ
Dative गवायुताय gavāyutāya
गवायुताभ्याम् gavāyutābhyām
गवायुतेभ्यः gavāyutebhyaḥ
Ablative गवायुतात् gavāyutāt
गवायुताभ्याम् gavāyutābhyām
गवायुतेभ्यः gavāyutebhyaḥ
Genitive गवायुतस्य gavāyutasya
गवायुतयोः gavāyutayoḥ
गवायुतानाम् gavāyutānām
Locative गवायुते gavāyute
गवायुतयोः gavāyutayoḥ
गवायुतेषु gavāyuteṣu