Singular | Dual | Plural | |
Nominativo |
गवायुतम्
gavāyutam |
गवायुते
gavāyute |
गवायुतानि
gavāyutāni |
Vocativo |
गवायुत
gavāyuta |
गवायुते
gavāyute |
गवायुतानि
gavāyutāni |
Acusativo |
गवायुतम्
gavāyutam |
गवायुते
gavāyute |
गवायुतानि
gavāyutāni |
Instrumental |
गवायुतेन
gavāyutena |
गवायुताभ्याम्
gavāyutābhyām |
गवायुतैः
gavāyutaiḥ |
Dativo |
गवायुताय
gavāyutāya |
गवायुताभ्याम्
gavāyutābhyām |
गवायुतेभ्यः
gavāyutebhyaḥ |
Ablativo |
गवायुतात्
gavāyutāt |
गवायुताभ्याम्
gavāyutābhyām |
गवायुतेभ्यः
gavāyutebhyaḥ |
Genitivo |
गवायुतस्य
gavāyutasya |
गवायुतयोः
gavāyutayoḥ |
गवायुतानाम्
gavāyutānām |
Locativo |
गवायुते
gavāyute |
गवायुतयोः
gavāyutayoḥ |
गवायुतेषु
gavāyuteṣu |